Declension table of sahitāṅguliDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahitāṅguli | sahitāṅgulinī | sahitāṅgulīni |
Vocative | sahitāṅguli | sahitāṅgulinī | sahitāṅgulīni |
Accusative | sahitāṅguli | sahitāṅgulinī | sahitāṅgulīni |
Instrumental | sahitāṅgulinā | sahitāṅgulibhyām | sahitāṅgulibhiḥ |
Dative | sahitāṅguline | sahitāṅgulibhyām | sahitāṅgulibhyaḥ |
Ablative | sahitāṅgulinaḥ | sahitāṅgulibhyām | sahitāṅgulibhyaḥ |
Genitive | sahitāṅgulinaḥ | sahitāṅgulinoḥ | sahitāṅgulīnām |
Locative | sahitāṅgulini | sahitāṅgulinoḥ | sahitāṅguliṣu |