Declension table of ?sahitṛ

Deva

NeuterSingularDualPlural
Nominativesahitṛ sahitṛṇī sahitṝṇi
Vocativesahitṛ sahitṛṇī sahitṝṇi
Accusativesahitṛ sahitṛṇī sahitṝṇi
Instrumentalsahitṛṇā sahitṛbhyām sahitṛbhiḥ
Dativesahitṛṇe sahitṛbhyām sahitṛbhyaḥ
Ablativesahitṛṇaḥ sahitṛbhyām sahitṛbhyaḥ
Genitivesahitṛṇaḥ sahitṛṇoḥ sahitṝṇām
Locativesahitṛṇi sahitṛṇoḥ sahitṛṣu

Compound sahitṛ -

Adverb -sahitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria