Declension table of ?sahima

Deva

MasculineSingularDualPlural
Nominativesahimaḥ sahimau sahimāḥ
Vocativesahima sahimau sahimāḥ
Accusativesahimam sahimau sahimān
Instrumentalsahimena sahimābhyām sahimaiḥ sahimebhiḥ
Dativesahimāya sahimābhyām sahimebhyaḥ
Ablativesahimāt sahimābhyām sahimebhyaḥ
Genitivesahimasya sahimayoḥ sahimānām
Locativesahime sahimayoḥ sahimeṣu

Compound sahima -

Adverb -sahimam -sahimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria