Declension table of ?sahīla

Deva

MasculineSingularDualPlural
Nominativesahīlaḥ sahīlau sahīlāḥ
Vocativesahīla sahīlau sahīlāḥ
Accusativesahīlam sahīlau sahīlān
Instrumentalsahīlena sahīlābhyām sahīlaiḥ sahīlebhiḥ
Dativesahīlāya sahīlābhyām sahīlebhyaḥ
Ablativesahīlāt sahīlābhyām sahīlebhyaḥ
Genitivesahīlasya sahīlayoḥ sahīlānām
Locativesahīle sahīlayoḥ sahīleṣu

Compound sahīla -

Adverb -sahīlam -sahīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria