Declension table of ?sahiṣṭha

Deva

NeuterSingularDualPlural
Nominativesahiṣṭham sahiṣṭhe sahiṣṭhāni
Vocativesahiṣṭha sahiṣṭhe sahiṣṭhāni
Accusativesahiṣṭham sahiṣṭhe sahiṣṭhāni
Instrumentalsahiṣṭhena sahiṣṭhābhyām sahiṣṭhaiḥ
Dativesahiṣṭhāya sahiṣṭhābhyām sahiṣṭhebhyaḥ
Ablativesahiṣṭhāt sahiṣṭhābhyām sahiṣṭhebhyaḥ
Genitivesahiṣṭhasya sahiṣṭhayoḥ sahiṣṭhānām
Locativesahiṣṭhe sahiṣṭhayoḥ sahiṣṭheṣu

Compound sahiṣṭha -

Adverb -sahiṣṭham -sahiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria