Declension table of ?sahiṣṭha

Deva

MasculineSingularDualPlural
Nominativesahiṣṭhaḥ sahiṣṭhau sahiṣṭhāḥ
Vocativesahiṣṭha sahiṣṭhau sahiṣṭhāḥ
Accusativesahiṣṭham sahiṣṭhau sahiṣṭhān
Instrumentalsahiṣṭhena sahiṣṭhābhyām sahiṣṭhaiḥ sahiṣṭhebhiḥ
Dativesahiṣṭhāya sahiṣṭhābhyām sahiṣṭhebhyaḥ
Ablativesahiṣṭhāt sahiṣṭhābhyām sahiṣṭhebhyaḥ
Genitivesahiṣṭhasya sahiṣṭhayoḥ sahiṣṭhānām
Locativesahiṣṭhe sahiṣṭhayoḥ sahiṣṭheṣu

Compound sahiṣṭha -

Adverb -sahiṣṭham -sahiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria