Declension table of sahiṣṇutva

Deva

NeuterSingularDualPlural
Nominativesahiṣṇutvam sahiṣṇutve sahiṣṇutvāni
Vocativesahiṣṇutva sahiṣṇutve sahiṣṇutvāni
Accusativesahiṣṇutvam sahiṣṇutve sahiṣṇutvāni
Instrumentalsahiṣṇutvena sahiṣṇutvābhyām sahiṣṇutvaiḥ
Dativesahiṣṇutvāya sahiṣṇutvābhyām sahiṣṇutvebhyaḥ
Ablativesahiṣṇutvāt sahiṣṇutvābhyām sahiṣṇutvebhyaḥ
Genitivesahiṣṇutvasya sahiṣṇutvayoḥ sahiṣṇutvānām
Locativesahiṣṇutve sahiṣṇutvayoḥ sahiṣṇutveṣu

Compound sahiṣṇutva -

Adverb -sahiṣṇutvam -sahiṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria