Declension table of sahiṣṇutā

Deva

FeminineSingularDualPlural
Nominativesahiṣṇutā sahiṣṇute sahiṣṇutāḥ
Vocativesahiṣṇute sahiṣṇute sahiṣṇutāḥ
Accusativesahiṣṇutām sahiṣṇute sahiṣṇutāḥ
Instrumentalsahiṣṇutayā sahiṣṇutābhyām sahiṣṇutābhiḥ
Dativesahiṣṇutāyai sahiṣṇutābhyām sahiṣṇutābhyaḥ
Ablativesahiṣṇutāyāḥ sahiṣṇutābhyām sahiṣṇutābhyaḥ
Genitivesahiṣṇutāyāḥ sahiṣṇutayoḥ sahiṣṇutānām
Locativesahiṣṇutāyām sahiṣṇutayoḥ sahiṣṇutāsu

Adverb -sahiṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria