Declension table of sahiṣṇu

Deva

MasculineSingularDualPlural
Nominativesahiṣṇuḥ sahiṣṇū sahiṣṇavaḥ
Vocativesahiṣṇo sahiṣṇū sahiṣṇavaḥ
Accusativesahiṣṇum sahiṣṇū sahiṣṇūn
Instrumentalsahiṣṇunā sahiṣṇubhyām sahiṣṇubhiḥ
Dativesahiṣṇave sahiṣṇubhyām sahiṣṇubhyaḥ
Ablativesahiṣṇoḥ sahiṣṇubhyām sahiṣṇubhyaḥ
Genitivesahiṣṇoḥ sahiṣṇvoḥ sahiṣṇūnām
Locativesahiṣṇau sahiṣṇvoḥ sahiṣṇuṣu

Compound sahiṣṇu -

Adverb -sahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria