Declension table of ?sahetuka

Deva

NeuterSingularDualPlural
Nominativesahetukam sahetuke sahetukāni
Vocativesahetuka sahetuke sahetukāni
Accusativesahetukam sahetuke sahetukāni
Instrumentalsahetukena sahetukābhyām sahetukaiḥ
Dativesahetukāya sahetukābhyām sahetukebhyaḥ
Ablativesahetukāt sahetukābhyām sahetukebhyaḥ
Genitivesahetukasya sahetukayoḥ sahetukānām
Locativesahetuke sahetukayoḥ sahetukeṣu

Compound sahetuka -

Adverb -sahetukam -sahetukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria