Declension table of ?sahetu

Deva

MasculineSingularDualPlural
Nominativesahetuḥ sahetū sahetavaḥ
Vocativesaheto sahetū sahetavaḥ
Accusativesahetum sahetū sahetūn
Instrumentalsahetunā sahetubhyām sahetubhiḥ
Dativesahetave sahetubhyām sahetubhyaḥ
Ablativesahetoḥ sahetubhyām sahetubhyaḥ
Genitivesahetoḥ sahetvoḥ sahetūnām
Locativesahetau sahetvoḥ sahetuṣu

Compound sahetu -

Adverb -sahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria