Declension table of ?saheti

Deva

MasculineSingularDualPlural
Nominativesahetiḥ sahetī sahetayaḥ
Vocativesahete sahetī sahetayaḥ
Accusativesahetim sahetī sahetīn
Instrumentalsahetinā sahetibhyām sahetibhiḥ
Dativesahetaye sahetibhyām sahetibhyaḥ
Ablativesaheteḥ sahetibhyām sahetibhyaḥ
Genitivesaheteḥ sahetyoḥ sahetīnām
Locativesahetau sahetyoḥ sahetiṣu

Compound saheti -

Adverb -saheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria