Declension table of ?sahendra

Deva

NeuterSingularDualPlural
Nominativesahendram sahendre sahendrāṇi
Vocativesahendra sahendre sahendrāṇi
Accusativesahendram sahendre sahendrāṇi
Instrumentalsahendreṇa sahendrābhyām sahendraiḥ
Dativesahendrāya sahendrābhyām sahendrebhyaḥ
Ablativesahendrāt sahendrābhyām sahendrebhyaḥ
Genitivesahendrasya sahendrayoḥ sahendrāṇām
Locativesahendre sahendrayoḥ sahendreṣu

Compound sahendra -

Adverb -sahendram -sahendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria