Declension table of sahemakakṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahemakakṣyam | sahemakakṣye | sahemakakṣyāṇi |
Vocative | sahemakakṣya | sahemakakṣye | sahemakakṣyāṇi |
Accusative | sahemakakṣyam | sahemakakṣye | sahemakakṣyāṇi |
Instrumental | sahemakakṣyeṇa | sahemakakṣyābhyām | sahemakakṣyaiḥ |
Dative | sahemakakṣyāya | sahemakakṣyābhyām | sahemakakṣyebhyaḥ |
Ablative | sahemakakṣyāt | sahemakakṣyābhyām | sahemakakṣyebhyaḥ |
Genitive | sahemakakṣyasya | sahemakakṣyayoḥ | sahemakakṣyāṇām |
Locative | sahemakakṣye | sahemakakṣyayoḥ | sahemakakṣyeṣu |