Declension table of ?sahemakakṣya

Deva

NeuterSingularDualPlural
Nominativesahemakakṣyam sahemakakṣye sahemakakṣyāṇi
Vocativesahemakakṣya sahemakakṣye sahemakakṣyāṇi
Accusativesahemakakṣyam sahemakakṣye sahemakakṣyāṇi
Instrumentalsahemakakṣyeṇa sahemakakṣyābhyām sahemakakṣyaiḥ
Dativesahemakakṣyāya sahemakakṣyābhyām sahemakakṣyebhyaḥ
Ablativesahemakakṣyāt sahemakakṣyābhyām sahemakakṣyebhyaḥ
Genitivesahemakakṣyasya sahemakakṣyayoḥ sahemakakṣyāṇām
Locativesahemakakṣye sahemakakṣyayoḥ sahemakakṣyeṣu

Compound sahemakakṣya -

Adverb -sahemakakṣyam -sahemakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria