Declension table of ?sahemakakṣya

Deva

MasculineSingularDualPlural
Nominativesahemakakṣyaḥ sahemakakṣyau sahemakakṣyāḥ
Vocativesahemakakṣya sahemakakṣyau sahemakakṣyāḥ
Accusativesahemakakṣyam sahemakakṣyau sahemakakṣyān
Instrumentalsahemakakṣyeṇa sahemakakṣyābhyām sahemakakṣyaiḥ sahemakakṣyebhiḥ
Dativesahemakakṣyāya sahemakakṣyābhyām sahemakakṣyebhyaḥ
Ablativesahemakakṣyāt sahemakakṣyābhyām sahemakakṣyebhyaḥ
Genitivesahemakakṣyasya sahemakakṣyayoḥ sahemakakṣyāṇām
Locativesahemakakṣye sahemakakṣyayoḥ sahemakakṣyeṣu

Compound sahemakakṣya -

Adverb -sahemakakṣyam -sahemakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria