Declension table of sahemaka

Deva

MasculineSingularDualPlural
Nominativesahemakaḥ sahemakau sahemakāḥ
Vocativesahemaka sahemakau sahemakāḥ
Accusativesahemakam sahemakau sahemakān
Instrumentalsahemakena sahemakābhyām sahemakaiḥ
Dativesahemakāya sahemakābhyām sahemakebhyaḥ
Ablativesahemakāt sahemakābhyām sahemakebhyaḥ
Genitivesahemakasya sahemakayoḥ sahemakānām
Locativesahemake sahemakayoḥ sahemakeṣu

Compound sahemaka -

Adverb -sahemakam -sahemakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria