Declension table of sahaśiṣṭatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahaśiṣṭatvam | sahaśiṣṭatve | sahaśiṣṭatvāni |
Vocative | sahaśiṣṭatva | sahaśiṣṭatve | sahaśiṣṭatvāni |
Accusative | sahaśiṣṭatvam | sahaśiṣṭatve | sahaśiṣṭatvāni |
Instrumental | sahaśiṣṭatvena | sahaśiṣṭatvābhyām | sahaśiṣṭatvaiḥ |
Dative | sahaśiṣṭatvāya | sahaśiṣṭatvābhyām | sahaśiṣṭatvebhyaḥ |
Ablative | sahaśiṣṭatvāt | sahaśiṣṭatvābhyām | sahaśiṣṭatvebhyaḥ |
Genitive | sahaśiṣṭatvasya | sahaśiṣṭatvayoḥ | sahaśiṣṭatvānām |
Locative | sahaśiṣṭatve | sahaśiṣṭatvayoḥ | sahaśiṣṭatveṣu |