Declension table of ?sahaśiṣṭatva

Deva

NeuterSingularDualPlural
Nominativesahaśiṣṭatvam sahaśiṣṭatve sahaśiṣṭatvāni
Vocativesahaśiṣṭatva sahaśiṣṭatve sahaśiṣṭatvāni
Accusativesahaśiṣṭatvam sahaśiṣṭatve sahaśiṣṭatvāni
Instrumentalsahaśiṣṭatvena sahaśiṣṭatvābhyām sahaśiṣṭatvaiḥ
Dativesahaśiṣṭatvāya sahaśiṣṭatvābhyām sahaśiṣṭatvebhyaḥ
Ablativesahaśiṣṭatvāt sahaśiṣṭatvābhyām sahaśiṣṭatvebhyaḥ
Genitivesahaśiṣṭatvasya sahaśiṣṭatvayoḥ sahaśiṣṭatvānām
Locativesahaśiṣṭatve sahaśiṣṭatvayoḥ sahaśiṣṭatveṣu

Compound sahaśiṣṭatva -

Adverb -sahaśiṣṭatvam -sahaśiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria