Declension table of ?sahaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativesahaśiṣṭā sahaśiṣṭe sahaśiṣṭāḥ
Vocativesahaśiṣṭe sahaśiṣṭe sahaśiṣṭāḥ
Accusativesahaśiṣṭām sahaśiṣṭe sahaśiṣṭāḥ
Instrumentalsahaśiṣṭayā sahaśiṣṭābhyām sahaśiṣṭābhiḥ
Dativesahaśiṣṭāyai sahaśiṣṭābhyām sahaśiṣṭābhyaḥ
Ablativesahaśiṣṭāyāḥ sahaśiṣṭābhyām sahaśiṣṭābhyaḥ
Genitivesahaśiṣṭāyāḥ sahaśiṣṭayoḥ sahaśiṣṭānām
Locativesahaśiṣṭāyām sahaśiṣṭayoḥ sahaśiṣṭāsu

Adverb -sahaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria