Declension table of ?sahaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesahaśiṣṭam sahaśiṣṭe sahaśiṣṭāni
Vocativesahaśiṣṭa sahaśiṣṭe sahaśiṣṭāni
Accusativesahaśiṣṭam sahaśiṣṭe sahaśiṣṭāni
Instrumentalsahaśiṣṭena sahaśiṣṭābhyām sahaśiṣṭaiḥ
Dativesahaśiṣṭāya sahaśiṣṭābhyām sahaśiṣṭebhyaḥ
Ablativesahaśiṣṭāt sahaśiṣṭābhyām sahaśiṣṭebhyaḥ
Genitivesahaśiṣṭasya sahaśiṣṭayoḥ sahaśiṣṭānām
Locativesahaśiṣṭe sahaśiṣṭayoḥ sahaśiṣṭeṣu

Compound sahaśiṣṭa -

Adverb -sahaśiṣṭam -sahaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria