Declension table of ?sahaśayyāsanāśanā

Deva

FeminineSingularDualPlural
Nominativesahaśayyāsanāśanā sahaśayyāsanāśane sahaśayyāsanāśanāḥ
Vocativesahaśayyāsanāśane sahaśayyāsanāśane sahaśayyāsanāśanāḥ
Accusativesahaśayyāsanāśanām sahaśayyāsanāśane sahaśayyāsanāśanāḥ
Instrumentalsahaśayyāsanāśanayā sahaśayyāsanāśanābhyām sahaśayyāsanāśanābhiḥ
Dativesahaśayyāsanāśanāyai sahaśayyāsanāśanābhyām sahaśayyāsanāśanābhyaḥ
Ablativesahaśayyāsanāśanāyāḥ sahaśayyāsanāśanābhyām sahaśayyāsanāśanābhyaḥ
Genitivesahaśayyāsanāśanāyāḥ sahaśayyāsanāśanayoḥ sahaśayyāsanāśanānām
Locativesahaśayyāsanāśanāyām sahaśayyāsanāśanayoḥ sahaśayyāsanāśanāsu

Adverb -sahaśayyāsanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria