Declension table of ?sahaśayyāsanāśana

Deva

NeuterSingularDualPlural
Nominativesahaśayyāsanāśanam sahaśayyāsanāśane sahaśayyāsanāśanāni
Vocativesahaśayyāsanāśana sahaśayyāsanāśane sahaśayyāsanāśanāni
Accusativesahaśayyāsanāśanam sahaśayyāsanāśane sahaśayyāsanāśanāni
Instrumentalsahaśayyāsanāśanena sahaśayyāsanāśanābhyām sahaśayyāsanāśanaiḥ
Dativesahaśayyāsanāśanāya sahaśayyāsanāśanābhyām sahaśayyāsanāśanebhyaḥ
Ablativesahaśayyāsanāśanāt sahaśayyāsanāśanābhyām sahaśayyāsanāśanebhyaḥ
Genitivesahaśayyāsanāśanasya sahaśayyāsanāśanayoḥ sahaśayyāsanāśanānām
Locativesahaśayyāsanāśane sahaśayyāsanāśanayoḥ sahaśayyāsanāśaneṣu

Compound sahaśayyāsanāśana -

Adverb -sahaśayyāsanāśanam -sahaśayyāsanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria