Declension table of ?sahayaugandharāyaṇā

Deva

FeminineSingularDualPlural
Nominativesahayaugandharāyaṇā sahayaugandharāyaṇe sahayaugandharāyaṇāḥ
Vocativesahayaugandharāyaṇe sahayaugandharāyaṇe sahayaugandharāyaṇāḥ
Accusativesahayaugandharāyaṇām sahayaugandharāyaṇe sahayaugandharāyaṇāḥ
Instrumentalsahayaugandharāyaṇayā sahayaugandharāyaṇābhyām sahayaugandharāyaṇābhiḥ
Dativesahayaugandharāyaṇāyai sahayaugandharāyaṇābhyām sahayaugandharāyaṇābhyaḥ
Ablativesahayaugandharāyaṇāyāḥ sahayaugandharāyaṇābhyām sahayaugandharāyaṇābhyaḥ
Genitivesahayaugandharāyaṇāyāḥ sahayaugandharāyaṇayoḥ sahayaugandharāyaṇānām
Locativesahayaugandharāyaṇāyām sahayaugandharāyaṇayoḥ sahayaugandharāyaṇāsu

Adverb -sahayaugandharāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria