Declension table of ?sahayaugandharāyaṇa

Deva

MasculineSingularDualPlural
Nominativesahayaugandharāyaṇaḥ sahayaugandharāyaṇau sahayaugandharāyaṇāḥ
Vocativesahayaugandharāyaṇa sahayaugandharāyaṇau sahayaugandharāyaṇāḥ
Accusativesahayaugandharāyaṇam sahayaugandharāyaṇau sahayaugandharāyaṇān
Instrumentalsahayaugandharāyaṇena sahayaugandharāyaṇābhyām sahayaugandharāyaṇaiḥ sahayaugandharāyaṇebhiḥ
Dativesahayaugandharāyaṇāya sahayaugandharāyaṇābhyām sahayaugandharāyaṇebhyaḥ
Ablativesahayaugandharāyaṇāt sahayaugandharāyaṇābhyām sahayaugandharāyaṇebhyaḥ
Genitivesahayaugandharāyaṇasya sahayaugandharāyaṇayoḥ sahayaugandharāyaṇānām
Locativesahayaugandharāyaṇe sahayaugandharāyaṇayoḥ sahayaugandharāyaṇeṣu

Compound sahayaugandharāyaṇa -

Adverb -sahayaugandharāyaṇam -sahayaugandharāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria