Declension table of ?sahavrata

Deva

MasculineSingularDualPlural
Nominativesahavrataḥ sahavratau sahavratāḥ
Vocativesahavrata sahavratau sahavratāḥ
Accusativesahavratam sahavratau sahavratān
Instrumentalsahavratena sahavratābhyām sahavrataiḥ sahavratebhiḥ
Dativesahavratāya sahavratābhyām sahavratebhyaḥ
Ablativesahavratāt sahavratābhyām sahavratebhyaḥ
Genitivesahavratasya sahavratayoḥ sahavratānām
Locativesahavrate sahavratayoḥ sahavrateṣu

Compound sahavrata -

Adverb -sahavratam -sahavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria