Declension table of ?sahavivakṣā

Deva

FeminineSingularDualPlural
Nominativesahavivakṣā sahavivakṣe sahavivakṣāḥ
Vocativesahavivakṣe sahavivakṣe sahavivakṣāḥ
Accusativesahavivakṣām sahavivakṣe sahavivakṣāḥ
Instrumentalsahavivakṣayā sahavivakṣābhyām sahavivakṣābhiḥ
Dativesahavivakṣāyai sahavivakṣābhyām sahavivakṣābhyaḥ
Ablativesahavivakṣāyāḥ sahavivakṣābhyām sahavivakṣābhyaḥ
Genitivesahavivakṣāyāḥ sahavivakṣayoḥ sahavivakṣāṇām
Locativesahavivakṣāyām sahavivakṣayoḥ sahavivakṣāsu

Adverb -sahavivakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria