Declension table of sahavivakṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahavivakṣā | sahavivakṣe | sahavivakṣāḥ |
Vocative | sahavivakṣe | sahavivakṣe | sahavivakṣāḥ |
Accusative | sahavivakṣām | sahavivakṣe | sahavivakṣāḥ |
Instrumental | sahavivakṣayā | sahavivakṣābhyām | sahavivakṣābhiḥ |
Dative | sahavivakṣāyai | sahavivakṣābhyām | sahavivakṣābhyaḥ |
Ablative | sahavivakṣāyāḥ | sahavivakṣābhyām | sahavivakṣābhyaḥ |
Genitive | sahavivakṣāyāḥ | sahavivakṣayoḥ | sahavivakṣāṇām |
Locative | sahavivakṣāyām | sahavivakṣayoḥ | sahavivakṣāsu |