Declension table of ?sahavatsā

Deva

FeminineSingularDualPlural
Nominativesahavatsā sahavatse sahavatsāḥ
Vocativesahavatse sahavatse sahavatsāḥ
Accusativesahavatsām sahavatse sahavatsāḥ
Instrumentalsahavatsayā sahavatsābhyām sahavatsābhiḥ
Dativesahavatsāyai sahavatsābhyām sahavatsābhyaḥ
Ablativesahavatsāyāḥ sahavatsābhyām sahavatsābhyaḥ
Genitivesahavatsāyāḥ sahavatsayoḥ sahavatsānām
Locativesahavatsāyām sahavatsayoḥ sahavatsāsu

Adverb -sahavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria