Declension table of ?sahavatsa

Deva

NeuterSingularDualPlural
Nominativesahavatsam sahavatse sahavatsāni
Vocativesahavatsa sahavatse sahavatsāni
Accusativesahavatsam sahavatse sahavatsāni
Instrumentalsahavatsena sahavatsābhyām sahavatsaiḥ
Dativesahavatsāya sahavatsābhyām sahavatsebhyaḥ
Ablativesahavatsāt sahavatsābhyām sahavatsebhyaḥ
Genitivesahavatsasya sahavatsayoḥ sahavatsānām
Locativesahavatse sahavatsayoḥ sahavatseṣu

Compound sahavatsa -

Adverb -sahavatsam -sahavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria