Declension table of sahavatsaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahavatsam | sahavatse | sahavatsāni |
Vocative | sahavatsa | sahavatse | sahavatsāni |
Accusative | sahavatsam | sahavatse | sahavatsāni |
Instrumental | sahavatsena | sahavatsābhyām | sahavatsaiḥ |
Dative | sahavatsāya | sahavatsābhyām | sahavatsebhyaḥ |
Ablative | sahavatsāt | sahavatsābhyām | sahavatsebhyaḥ |
Genitive | sahavatsasya | sahavatsayoḥ | sahavatsānām |
Locative | sahavatse | sahavatsayoḥ | sahavatseṣu |