Declension table of ?sahavatsa

Deva

MasculineSingularDualPlural
Nominativesahavatsaḥ sahavatsau sahavatsāḥ
Vocativesahavatsa sahavatsau sahavatsāḥ
Accusativesahavatsam sahavatsau sahavatsān
Instrumentalsahavatsena sahavatsābhyām sahavatsaiḥ sahavatsebhiḥ
Dativesahavatsāya sahavatsābhyām sahavatsebhyaḥ
Ablativesahavatsāt sahavatsābhyām sahavatsebhyaḥ
Genitivesahavatsasya sahavatsayoḥ sahavatsānām
Locativesahavatse sahavatsayoḥ sahavatseṣu

Compound sahavatsa -

Adverb -sahavatsam -sahavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria