Declension table of ?sahavasati

Deva

FeminineSingularDualPlural
Nominativesahavasatiḥ sahavasatī sahavasatayaḥ
Vocativesahavasate sahavasatī sahavasatayaḥ
Accusativesahavasatim sahavasatī sahavasatīḥ
Instrumentalsahavasatyā sahavasatibhyām sahavasatibhiḥ
Dativesahavasatyai sahavasataye sahavasatibhyām sahavasatibhyaḥ
Ablativesahavasatyāḥ sahavasateḥ sahavasatibhyām sahavasatibhyaḥ
Genitivesahavasatyāḥ sahavasateḥ sahavasatyoḥ sahavasatīnām
Locativesahavasatyām sahavasatau sahavasatyoḥ sahavasatiṣu

Compound sahavasati -

Adverb -sahavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria