Declension table of ?sahavāsika

Deva

MasculineSingularDualPlural
Nominativesahavāsikaḥ sahavāsikau sahavāsikāḥ
Vocativesahavāsika sahavāsikau sahavāsikāḥ
Accusativesahavāsikam sahavāsikau sahavāsikān
Instrumentalsahavāsikena sahavāsikābhyām sahavāsikaiḥ sahavāsikebhiḥ
Dativesahavāsikāya sahavāsikābhyām sahavāsikebhyaḥ
Ablativesahavāsikāt sahavāsikābhyām sahavāsikebhyaḥ
Genitivesahavāsikasya sahavāsikayoḥ sahavāsikānām
Locativesahavāsike sahavāsikayoḥ sahavāsikeṣu

Compound sahavāsika -

Adverb -sahavāsikam -sahavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria