Declension table of ?sahavāsa

Deva

MasculineSingularDualPlural
Nominativesahavāsaḥ sahavāsau sahavāsāḥ
Vocativesahavāsa sahavāsau sahavāsāḥ
Accusativesahavāsam sahavāsau sahavāsān
Instrumentalsahavāsena sahavāsābhyām sahavāsaiḥ sahavāsebhiḥ
Dativesahavāsāya sahavāsābhyām sahavāsebhyaḥ
Ablativesahavāsāt sahavāsābhyām sahavāsebhyaḥ
Genitivesahavāsasya sahavāsayoḥ sahavāsānām
Locativesahavāse sahavāsayoḥ sahavāseṣu

Compound sahavāsa -

Adverb -sahavāsam -sahavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria