Declension table of ?sahavārṣṇeyasārathi

Deva

MasculineSingularDualPlural
Nominativesahavārṣṇeyasārathiḥ sahavārṣṇeyasārathī sahavārṣṇeyasārathayaḥ
Vocativesahavārṣṇeyasārathe sahavārṣṇeyasārathī sahavārṣṇeyasārathayaḥ
Accusativesahavārṣṇeyasārathim sahavārṣṇeyasārathī sahavārṣṇeyasārathīn
Instrumentalsahavārṣṇeyasārathinā sahavārṣṇeyasārathibhyām sahavārṣṇeyasārathibhiḥ
Dativesahavārṣṇeyasārathaye sahavārṣṇeyasārathibhyām sahavārṣṇeyasārathibhyaḥ
Ablativesahavārṣṇeyasāratheḥ sahavārṣṇeyasārathibhyām sahavārṣṇeyasārathibhyaḥ
Genitivesahavārṣṇeyasāratheḥ sahavārṣṇeyasārathyoḥ sahavārṣṇeyasārathīnām
Locativesahavārṣṇeyasārathau sahavārṣṇeyasārathyoḥ sahavārṣṇeyasārathiṣu

Compound sahavārṣṇeyasārathi -

Adverb -sahavārṣṇeyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria