Declension table of ?sahavārṣṇeyajīvalā

Deva

FeminineSingularDualPlural
Nominativesahavārṣṇeyajīvalā sahavārṣṇeyajīvale sahavārṣṇeyajīvalāḥ
Vocativesahavārṣṇeyajīvale sahavārṣṇeyajīvale sahavārṣṇeyajīvalāḥ
Accusativesahavārṣṇeyajīvalām sahavārṣṇeyajīvale sahavārṣṇeyajīvalāḥ
Instrumentalsahavārṣṇeyajīvalayā sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalābhiḥ
Dativesahavārṣṇeyajīvalāyai sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalābhyaḥ
Ablativesahavārṣṇeyajīvalāyāḥ sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalābhyaḥ
Genitivesahavārṣṇeyajīvalāyāḥ sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvalānām
Locativesahavārṣṇeyajīvalāyām sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvalāsu

Adverb -sahavārṣṇeyajīvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria