Declension table of ?sahavārṣṇeyajīvala

Deva

NeuterSingularDualPlural
Nominativesahavārṣṇeyajīvalam sahavārṣṇeyajīvale sahavārṣṇeyajīvalāni
Vocativesahavārṣṇeyajīvala sahavārṣṇeyajīvale sahavārṣṇeyajīvalāni
Accusativesahavārṣṇeyajīvalam sahavārṣṇeyajīvale sahavārṣṇeyajīvalāni
Instrumentalsahavārṣṇeyajīvalena sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalaiḥ
Dativesahavārṣṇeyajīvalāya sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalebhyaḥ
Ablativesahavārṣṇeyajīvalāt sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalebhyaḥ
Genitivesahavārṣṇeyajīvalasya sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvalānām
Locativesahavārṣṇeyajīvale sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvaleṣu

Compound sahavārṣṇeyajīvala -

Adverb -sahavārṣṇeyajīvalam -sahavārṣṇeyajīvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria