Declension table of sahavārṣṇeyabāhukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahavārṣṇeyabāhukam | sahavārṣṇeyabāhuke | sahavārṣṇeyabāhukāni |
Vocative | sahavārṣṇeyabāhuka | sahavārṣṇeyabāhuke | sahavārṣṇeyabāhukāni |
Accusative | sahavārṣṇeyabāhukam | sahavārṣṇeyabāhuke | sahavārṣṇeyabāhukāni |
Instrumental | sahavārṣṇeyabāhukena | sahavārṣṇeyabāhukābhyām | sahavārṣṇeyabāhukaiḥ |
Dative | sahavārṣṇeyabāhukāya | sahavārṣṇeyabāhukābhyām | sahavārṣṇeyabāhukebhyaḥ |
Ablative | sahavārṣṇeyabāhukāt | sahavārṣṇeyabāhukābhyām | sahavārṣṇeyabāhukebhyaḥ |
Genitive | sahavārṣṇeyabāhukasya | sahavārṣṇeyabāhukayoḥ | sahavārṣṇeyabāhukānām |
Locative | sahavārṣṇeyabāhuke | sahavārṣṇeyabāhukayoḥ | sahavārṣṇeyabāhukeṣu |