Declension table of ?sahavārṣṇeyabāhuka

Deva

NeuterSingularDualPlural
Nominativesahavārṣṇeyabāhukam sahavārṣṇeyabāhuke sahavārṣṇeyabāhukāni
Vocativesahavārṣṇeyabāhuka sahavārṣṇeyabāhuke sahavārṣṇeyabāhukāni
Accusativesahavārṣṇeyabāhukam sahavārṣṇeyabāhuke sahavārṣṇeyabāhukāni
Instrumentalsahavārṣṇeyabāhukena sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukaiḥ
Dativesahavārṣṇeyabāhukāya sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukebhyaḥ
Ablativesahavārṣṇeyabāhukāt sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukebhyaḥ
Genitivesahavārṣṇeyabāhukasya sahavārṣṇeyabāhukayoḥ sahavārṣṇeyabāhukānām
Locativesahavārṣṇeyabāhuke sahavārṣṇeyabāhukayoḥ sahavārṣṇeyabāhukeṣu

Compound sahavārṣṇeyabāhuka -

Adverb -sahavārṣṇeyabāhukam -sahavārṣṇeyabāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria