Declension table of ?sahavārṣṇeyabāhuka

Deva

MasculineSingularDualPlural
Nominativesahavārṣṇeyabāhukaḥ sahavārṣṇeyabāhukau sahavārṣṇeyabāhukāḥ
Vocativesahavārṣṇeyabāhuka sahavārṣṇeyabāhukau sahavārṣṇeyabāhukāḥ
Accusativesahavārṣṇeyabāhukam sahavārṣṇeyabāhukau sahavārṣṇeyabāhukān
Instrumentalsahavārṣṇeyabāhukena sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukaiḥ sahavārṣṇeyabāhukebhiḥ
Dativesahavārṣṇeyabāhukāya sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukebhyaḥ
Ablativesahavārṣṇeyabāhukāt sahavārṣṇeyabāhukābhyām sahavārṣṇeyabāhukebhyaḥ
Genitivesahavārṣṇeyabāhukasya sahavārṣṇeyabāhukayoḥ sahavārṣṇeyabāhukānām
Locativesahavārṣṇeyabāhuke sahavārṣṇeyabāhukayoḥ sahavārṣṇeyabāhukeṣu

Compound sahavārṣṇeyabāhuka -

Adverb -sahavārṣṇeyabāhukam -sahavārṣṇeyabāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria