Declension table of ?sahavāhana

Deva

NeuterSingularDualPlural
Nominativesahavāhanam sahavāhane sahavāhanāni
Vocativesahavāhana sahavāhane sahavāhanāni
Accusativesahavāhanam sahavāhane sahavāhanāni
Instrumentalsahavāhanena sahavāhanābhyām sahavāhanaiḥ
Dativesahavāhanāya sahavāhanābhyām sahavāhanebhyaḥ
Ablativesahavāhanāt sahavāhanābhyām sahavāhanebhyaḥ
Genitivesahavāhanasya sahavāhanayoḥ sahavāhanānām
Locativesahavāhane sahavāhanayoḥ sahavāhaneṣu

Compound sahavāhana -

Adverb -sahavāhanam -sahavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria