Declension table of ?sahavācya

Deva

NeuterSingularDualPlural
Nominativesahavācyam sahavācye sahavācyāni
Vocativesahavācya sahavācye sahavācyāni
Accusativesahavācyam sahavācye sahavācyāni
Instrumentalsahavācyena sahavācyābhyām sahavācyaiḥ
Dativesahavācyāya sahavācyābhyām sahavācyebhyaḥ
Ablativesahavācyāt sahavācyābhyām sahavācyebhyaḥ
Genitivesahavācyasya sahavācyayoḥ sahavācyānām
Locativesahavācye sahavācyayoḥ sahavācyeṣu

Compound sahavācya -

Adverb -sahavācyam -sahavācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria