Declension table of ?sahavācya

Deva

MasculineSingularDualPlural
Nominativesahavācyaḥ sahavācyau sahavācyāḥ
Vocativesahavācya sahavācyau sahavācyāḥ
Accusativesahavācyam sahavācyau sahavācyān
Instrumentalsahavācyena sahavācyābhyām sahavācyaiḥ sahavācyebhiḥ
Dativesahavācyāya sahavācyābhyām sahavācyebhyaḥ
Ablativesahavācyāt sahavācyābhyām sahavācyebhyaḥ
Genitivesahavācyasya sahavācyayoḥ sahavācyānām
Locativesahavācye sahavācyayoḥ sahavācyeṣu

Compound sahavācya -

Adverb -sahavācyam -sahavācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria