Declension table of sahavṛddhikṣayabhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahavṛddhikṣayabhāvā | sahavṛddhikṣayabhāve | sahavṛddhikṣayabhāvāḥ |
Vocative | sahavṛddhikṣayabhāve | sahavṛddhikṣayabhāve | sahavṛddhikṣayabhāvāḥ |
Accusative | sahavṛddhikṣayabhāvām | sahavṛddhikṣayabhāve | sahavṛddhikṣayabhāvāḥ |
Instrumental | sahavṛddhikṣayabhāvayā | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvābhiḥ |
Dative | sahavṛddhikṣayabhāvāyai | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvābhyaḥ |
Ablative | sahavṛddhikṣayabhāvāyāḥ | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvābhyaḥ |
Genitive | sahavṛddhikṣayabhāvāyāḥ | sahavṛddhikṣayabhāvayoḥ | sahavṛddhikṣayabhāvāṇām |
Locative | sahavṛddhikṣayabhāvāyām | sahavṛddhikṣayabhāvayoḥ | sahavṛddhikṣayabhāvāsu |