Declension table of sahavṛddhikṣayabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahavṛddhikṣayabhāvaḥ | sahavṛddhikṣayabhāvau | sahavṛddhikṣayabhāvāḥ |
Vocative | sahavṛddhikṣayabhāva | sahavṛddhikṣayabhāvau | sahavṛddhikṣayabhāvāḥ |
Accusative | sahavṛddhikṣayabhāvam | sahavṛddhikṣayabhāvau | sahavṛddhikṣayabhāvān |
Instrumental | sahavṛddhikṣayabhāveṇa | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvaiḥ |
Dative | sahavṛddhikṣayabhāvāya | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvebhyaḥ |
Ablative | sahavṛddhikṣayabhāvāt | sahavṛddhikṣayabhāvābhyām | sahavṛddhikṣayabhāvebhyaḥ |
Genitive | sahavṛddhikṣayabhāvasya | sahavṛddhikṣayabhāvayoḥ | sahavṛddhikṣayabhāvāṇām |
Locative | sahavṛddhikṣayabhāve | sahavṛddhikṣayabhāvayoḥ | sahavṛddhikṣayabhāveṣu |