Declension table of sahautranakṣatrasattvaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahautranakṣatrasattvaprayogaḥ | sahautranakṣatrasattvaprayogau | sahautranakṣatrasattvaprayogāḥ |
Vocative | sahautranakṣatrasattvaprayoga | sahautranakṣatrasattvaprayogau | sahautranakṣatrasattvaprayogāḥ |
Accusative | sahautranakṣatrasattvaprayogam | sahautranakṣatrasattvaprayogau | sahautranakṣatrasattvaprayogān |
Instrumental | sahautranakṣatrasattvaprayogeṇa | sahautranakṣatrasattvaprayogābhyām | sahautranakṣatrasattvaprayogaiḥ |
Dative | sahautranakṣatrasattvaprayogāya | sahautranakṣatrasattvaprayogābhyām | sahautranakṣatrasattvaprayogebhyaḥ |
Ablative | sahautranakṣatrasattvaprayogāt | sahautranakṣatrasattvaprayogābhyām | sahautranakṣatrasattvaprayogebhyaḥ |
Genitive | sahautranakṣatrasattvaprayogasya | sahautranakṣatrasattvaprayogayoḥ | sahautranakṣatrasattvaprayogāṇām |
Locative | sahautranakṣatrasattvaprayoge | sahautranakṣatrasattvaprayogayoḥ | sahautranakṣatrasattvaprayogeṣu |