Declension table of ?sahatvakarman

Deva

NeuterSingularDualPlural
Nominativesahatvakarma sahatvakarmaṇī sahatvakarmāṇi
Vocativesahatvakarman sahatvakarma sahatvakarmaṇī sahatvakarmāṇi
Accusativesahatvakarma sahatvakarmaṇī sahatvakarmāṇi
Instrumentalsahatvakarmaṇā sahatvakarmabhyām sahatvakarmabhiḥ
Dativesahatvakarmaṇe sahatvakarmabhyām sahatvakarmabhyaḥ
Ablativesahatvakarmaṇaḥ sahatvakarmabhyām sahatvakarmabhyaḥ
Genitivesahatvakarmaṇaḥ sahatvakarmaṇoḥ sahatvakarmaṇām
Locativesahatvakarmaṇi sahatvakarmaṇoḥ sahatvakarmasu

Compound sahatvakarma -

Adverb -sahatvakarma -sahatvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria