Declension table of ?sahat

Deva

MasculineSingularDualPlural
Nominativesahan sahantau sahantaḥ
Vocativesahan sahantau sahantaḥ
Accusativesahantam sahantau sahataḥ
Instrumentalsahatā sahadbhyām sahadbhiḥ
Dativesahate sahadbhyām sahadbhyaḥ
Ablativesahataḥ sahadbhyām sahadbhyaḥ
Genitivesahataḥ sahatoḥ sahatām
Locativesahati sahatoḥ sahatsu

Compound sahat -

Adverb -sahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria