Declension table of ?sahasūktavākā

Deva

FeminineSingularDualPlural
Nominativesahasūktavākā sahasūktavāke sahasūktavākāḥ
Vocativesahasūktavāke sahasūktavāke sahasūktavākāḥ
Accusativesahasūktavākām sahasūktavāke sahasūktavākāḥ
Instrumentalsahasūktavākayā sahasūktavākābhyām sahasūktavākābhiḥ
Dativesahasūktavākāyai sahasūktavākābhyām sahasūktavākābhyaḥ
Ablativesahasūktavākāyāḥ sahasūktavākābhyām sahasūktavākābhyaḥ
Genitivesahasūktavākāyāḥ sahasūktavākayoḥ sahasūktavākānām
Locativesahasūktavākāyām sahasūktavākayoḥ sahasūktavākāsu

Adverb -sahasūktavākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria