Declension table of sahasūktavākaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahasūktavākaḥ | sahasūktavākau | sahasūktavākāḥ |
Vocative | sahasūktavāka | sahasūktavākau | sahasūktavākāḥ |
Accusative | sahasūktavākam | sahasūktavākau | sahasūktavākān |
Instrumental | sahasūktavākena | sahasūktavākābhyām | sahasūktavākaiḥ |
Dative | sahasūktavākāya | sahasūktavākābhyām | sahasūktavākebhyaḥ |
Ablative | sahasūktavākāt | sahasūktavākābhyām | sahasūktavākebhyaḥ |
Genitive | sahasūktavākasya | sahasūktavākayoḥ | sahasūktavākānām |
Locative | sahasūktavāke | sahasūktavākayoḥ | sahasūktavākeṣu |