Declension table of ?sahasūktavāka

Deva

MasculineSingularDualPlural
Nominativesahasūktavākaḥ sahasūktavākau sahasūktavākāḥ
Vocativesahasūktavāka sahasūktavākau sahasūktavākāḥ
Accusativesahasūktavākam sahasūktavākau sahasūktavākān
Instrumentalsahasūktavākena sahasūktavākābhyām sahasūktavākaiḥ sahasūktavākebhiḥ
Dativesahasūktavākāya sahasūktavākābhyām sahasūktavākebhyaḥ
Ablativesahasūktavākāt sahasūktavākābhyām sahasūktavākebhyaḥ
Genitivesahasūktavākasya sahasūktavākayoḥ sahasūktavākānām
Locativesahasūktavāke sahasūktavākayoḥ sahasūktavākeṣu

Compound sahasūktavāka -

Adverb -sahasūktavākam -sahasūktavākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria