Declension table of sahasuralalanālalāmayūthapatiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahasuralalanālalāmayūthapati | sahasuralalanālalāmayūthapatinī | sahasuralalanālalāmayūthapatīni |
Vocative | sahasuralalanālalāmayūthapati | sahasuralalanālalāmayūthapatinī | sahasuralalanālalāmayūthapatīni |
Accusative | sahasuralalanālalāmayūthapati | sahasuralalanālalāmayūthapatinī | sahasuralalanālalāmayūthapatīni |
Instrumental | sahasuralalanālalāmayūthapatinā | sahasuralalanālalāmayūthapatibhyām | sahasuralalanālalāmayūthapatibhiḥ |
Dative | sahasuralalanālalāmayūthapatine | sahasuralalanālalāmayūthapatibhyām | sahasuralalanālalāmayūthapatibhyaḥ |
Ablative | sahasuralalanālalāmayūthapatinaḥ | sahasuralalanālalāmayūthapatibhyām | sahasuralalanālalāmayūthapatibhyaḥ |
Genitive | sahasuralalanālalāmayūthapatinaḥ | sahasuralalanālalāmayūthapatinoḥ | sahasuralalanālalāmayūthapatīnām |
Locative | sahasuralalanālalāmayūthapatini | sahasuralalanālalāmayūthapatinoḥ | sahasuralalanālalāmayūthapatiṣu |