Declension table of ?sahasuralalanālalāmayūthapati

Deva

NeuterSingularDualPlural
Nominativesahasuralalanālalāmayūthapati sahasuralalanālalāmayūthapatinī sahasuralalanālalāmayūthapatīni
Vocativesahasuralalanālalāmayūthapati sahasuralalanālalāmayūthapatinī sahasuralalanālalāmayūthapatīni
Accusativesahasuralalanālalāmayūthapati sahasuralalanālalāmayūthapatinī sahasuralalanālalāmayūthapatīni
Instrumentalsahasuralalanālalāmayūthapatinā sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhiḥ
Dativesahasuralalanālalāmayūthapatine sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhyaḥ
Ablativesahasuralalanālalāmayūthapatinaḥ sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhyaḥ
Genitivesahasuralalanālalāmayūthapatinaḥ sahasuralalanālalāmayūthapatinoḥ sahasuralalanālalāmayūthapatīnām
Locativesahasuralalanālalāmayūthapatini sahasuralalanālalāmayūthapatinoḥ sahasuralalanālalāmayūthapatiṣu

Compound sahasuralalanālalāmayūthapati -

Adverb -sahasuralalanālalāmayūthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria