Declension table of ?sahasthiti

Deva

FeminineSingularDualPlural
Nominativesahasthitiḥ sahasthitī sahasthitayaḥ
Vocativesahasthite sahasthitī sahasthitayaḥ
Accusativesahasthitim sahasthitī sahasthitīḥ
Instrumentalsahasthityā sahasthitibhyām sahasthitibhiḥ
Dativesahasthityai sahasthitaye sahasthitibhyām sahasthitibhyaḥ
Ablativesahasthityāḥ sahasthiteḥ sahasthitibhyām sahasthitibhyaḥ
Genitivesahasthityāḥ sahasthiteḥ sahasthityoḥ sahasthitīnām
Locativesahasthityām sahasthitau sahasthityoḥ sahasthitiṣu

Compound sahasthiti -

Adverb -sahasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria