Declension table of ?sahasthitā

Deva

FeminineSingularDualPlural
Nominativesahasthitā sahasthite sahasthitāḥ
Vocativesahasthite sahasthite sahasthitāḥ
Accusativesahasthitām sahasthite sahasthitāḥ
Instrumentalsahasthitayā sahasthitābhyām sahasthitābhiḥ
Dativesahasthitāyai sahasthitābhyām sahasthitābhyaḥ
Ablativesahasthitāyāḥ sahasthitābhyām sahasthitābhyaḥ
Genitivesahasthitāyāḥ sahasthitayoḥ sahasthitānām
Locativesahasthitāyām sahasthitayoḥ sahasthitāsu

Adverb -sahasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria