Declension table of sahasthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahasthitam | sahasthite | sahasthitāni |
Vocative | sahasthita | sahasthite | sahasthitāni |
Accusative | sahasthitam | sahasthite | sahasthitāni |
Instrumental | sahasthitena | sahasthitābhyām | sahasthitaiḥ |
Dative | sahasthitāya | sahasthitābhyām | sahasthitebhyaḥ |
Ablative | sahasthitāt | sahasthitābhyām | sahasthitebhyaḥ |
Genitive | sahasthitasya | sahasthitayoḥ | sahasthitānām |
Locative | sahasthite | sahasthitayoḥ | sahasthiteṣu |