Declension table of ?sahasthita

Deva

NeuterSingularDualPlural
Nominativesahasthitam sahasthite sahasthitāni
Vocativesahasthita sahasthite sahasthitāni
Accusativesahasthitam sahasthite sahasthitāni
Instrumentalsahasthitena sahasthitābhyām sahasthitaiḥ
Dativesahasthitāya sahasthitābhyām sahasthitebhyaḥ
Ablativesahasthitāt sahasthitābhyām sahasthitebhyaḥ
Genitivesahasthitasya sahasthitayoḥ sahasthitānām
Locativesahasthite sahasthitayoḥ sahasthiteṣu

Compound sahasthita -

Adverb -sahasthitam -sahasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria